SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 58 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता. तिरिन्द्रि॒यावा॑न्पत॒त्री ते नोग्नयः पप्रेयः पारयन्तु ॥ ३३ ॥ दे॒वस्या॒ह स॑वि॒तुः प्र॑स॒वे बृह॒स्पति॑ना 6 इन्द्रि॒यावानिन्द्रिय-वान् । तत्री । ते । नः । 1 1 [का. १. प्र. ७. अ॒ग्नय॑ः । पप्र॑यः । पा॒र॒यन्तु ॥ ३३ ॥ अ॒प्सु न्य॒ङ्कौ पञ्च॑ दश च ॥ ७ ॥ "दे॒वस्य॑ । अ॒हम् । स॒वि॒तुः । प्र॒स॒व इति॑ प्रस॒वे । बृह॒स्पति॑ना । वा॒ज॒जितेति॑ वाज - जिता॑ । आगमहन' इति किन्प्रत्ययः । ते इति वा लिङ्गव्यत्ययः ; तावित्यर्थः । पक्षसी वा विशेष्येते; अङ्कसाधनेते पक्षसी पारयन्त्विति । पार तीर कर्मसमाप्तौ ॥ इति सप्तमे सप्तमोनुवाकः. For Private And Personal Use Only 'रथमातिष्ठति तमनुमन्त्रयते — देवस्येति यजुषा ॥ सवितुः सर्वस्य प्रेरयितुः देवस्याहं प्रसवे अनुज्ञायां अनुज्ञां लब्ध्वैव न स्वातन्त्र्येण बृहस्पतिना ब्रह्मणा साधनभूतेन वाजजिता अन्नं जितवता वशीकृतसर्वा नेन अतस्तेनाहं वाजमन्नं जेषं जयेयम् । लेटि' ' सिब्बहुलं लेटि ' इति सिप्, मिपोडागमः, इतश्च लोपः । बृहस्पतिशब्दे ' तद्बृहतो:' इति सुद्र, वनस्पत्यादित्वात्पूर्वोत्तरपदयोर्युगपत्प्रकृतिस्वरत्वम् ॥ ;
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy