SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] भट्टभास्करभाष्योपेता. 59 वाजजिता वा जेषं देवस्याहसवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाक रुहेयमिन्द्राय वाचं वदतेन्द्रं वाजै जापयतेन्द्रो वाजेम जयित् । अश्वांजनि वाजिनि वावाज॑म्।जेषम्। दे॒वस्य॑ । अहम्। सवितुः। प्रसव इति प्र-सवे । बृहस्पतिना। वाजजितेति वाज-जिता। वर्षिष्ठम् । नाकम् । रुहेयम् । इन्द्राय । वाचम् । वदत । इन्द्रम् । वाजम् । जापयत । इन्द्रः । वाजम् । अजयित् । 'अाजनीत्यश्व-अजनि । 'चात्वाले रथचक्रं निमितं ब्रह्माधिरोहति तमभिमन्त्रयतेदेवस्येति ॥ गतम् । वर्षिष्ठं वृद्धतमं नाकं स्वर्ग स्वर्गस्थानीयं चक्रं रुहेयमारोहामि नाकमेव वानेन निमित्तेनारुहेयम् । 'लियाशिष्यङ्' ॥ "दुन्दुभि संहादयति—इन्द्रायेति ॥ इन्द्रायेन्द्रार्थं सर्वे वाचं वदत तस्य स्वामित्वात् यथेन्द्रो जयति तथा शब्दयत । यजमान एव वा ऐश्वर्ययोगादिन्द्रः ; तस्य शोभनां वाचं वदत । इन्द्रं वाजं जापयत । ‘क्रीजीनां णौ' इत्यात्वम्, 'अर्तिही' इत्यादिना पुक् । इन्द्रश्च वाजमन्नमजयित् अनयत् । जयतेश्छान्दसे लङि वर्णव्यत्ययेन शप इकारः । शपो वा लुकि तिप इडागमः॥ 'अश्वाजनीं प्रयच्छति-अश्वाजनीति गायत्र्या ॥ याऽश्वा *सं. १-७-८ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy