SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपेता. 33 वृते घृतवन्तं कुलायिन रायस्पोपर सहस्रिणं वेदो ददातु वाजिनमित्याह प्र सहस्र पशूनाप्नोत्यास्य प्रजायाँ वाजी जायते य एवं वेद ॥ २० ॥ घृत-वन्तम् । कुलायिनम् । रायः । पोषम् । सहस्रिणम् । वेदः । ददातु । वाजिनम् । इति । आह । प्रेति । सहस्रम् । पशून् । आप्नोति । एति । अस्य । प्र॒जायामिति प्र-जायाम् । वाजी। जायते । यः । एवम् । वेद ॥२०॥ दर्शपूर्णमासयोरुभयो देवाश्वास्सुरेाः प्र॒जाप॑तिमिथुनेनाप्नोत्य॒ष्टौ च ॥४॥ त्यतः पुरा गृह्णीयात् । तत्सर्वमस्य वृते स्वयमेव गृह्णाति । वृनी वर्नने, रोधादिकः । यद्वा--तत्सर्वं तस्य वर्जयति नाशयति । वेदितुः प्रजासु वाजी जायते अन्नवानेव सर्व आजीनायते, सर्वत्र वा जायते ॥ इति सप्तमे चतुर्थोनुवाकः. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy