SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 तैत्तिरीयसंहिता. [का. १. प्र. ७. मानो मिथुनेन प्र जायते वेदोसि वितिरसि विदेयेत्याह वेदेन वै देवा असुराणां वित्तं वेद्यमविन्दन्त तढेदस्य वेदत्वं यद्यद्भातृव्यस्याभिध्या येत्तस्य नाम गृह्णीयात्तदेवास्य॒ सर्वं मानः । मिथुनेन । प्रेति । जायते । “वेदः । असि । वित्तिः । असि । विदेयं । इति । आह । वेदेन । वै । देवाः । असुराणाम् । वित्तम् । वेद्यम् । अविन्दन्त । तत् । वेदस्य । वेदत्वमिति वेदत्वम् । यद्यदिति यत्-यत् । भ्रातृव्यस्य । अभिध्यायेदित्य॑भि-ध्यायेत् । तस्य । नाम । गृह्णीयात् । तत् । एव । अस्य । सर्वम् । वृते । घृतवन्तमिति ___10वेदोसीति वेदेऽन्तर्वेदि विधीयमाने यजमानं वाचयति ॥ वित्तं लब्धं देद्यं लब्धं योग्यं च धनं वेदादलभन्त देवाः । 'विदेवित्तश्च विन्नश्च '* इति पाक्षिको नत्वाभावः, विद्यते लभ्यतेनेनेति करणे घञ् । उञ्छादित्वादन्तोदात्तत्वम् । यद्यद्भातृव्यस्य सम्बन्धि गृहक्षेत्रादि तदभिध्यायेत् इदं ममास्त्विति मनसा काक्षेत्, मेदमस्य भूयादिति वा । यं द्विप्यात् तस्य नामधेयं विदेये *महा-८-२-५७. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy