SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ८.] भभास्करभाष्योपैता. 403 ति स एवास्मिन्निन्द्रियं मन्यु मनो दधात न हतमनास्स्वयम्पापो भवतीन्द्राय दात्रे पुरोडाशमेकादशकपालं निर्वपेद्यः कामयैत दानकामा मे प्रजास्स्युः ॥ ४२ ॥ इतीन्द्रमेव दातार स्वेन भागधेयेनोपं धावति स एवास्मै दानकामाः प्रस्मिन् । इन्द्रियम् । मन्युम् । मनः । दधाति ।न। हतमंना इति हुत-मनाः । स्वयम्पाप इति स्वयं-पापः । भवति । इन्द्राय । दात्रे । पुरोडाशम् । एकादशकपालमित्येकादा-कपालम् । निरिति । वपेत् । यः । कामयेत । दानकामा इति दान-कामाः । मे। प्रजा इति प्र-जाः। स्युः ॥ ४२ ॥ इति । इन्द्रम् । एव । दातारम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । अस्मै । दानकामा इति दान असत्यविचारेण* स्वरूपेण पापः । एतानीति इन्द्रियमन्युमनांसि अस्मादपक्रान्तानि । अथानन्तरमेष हतमनाः स्वयम्पापश्च भवति ॥ इन्द्राय दात्र इत्यादि ॥ गतम् ॥ *क, ख-असत्यपिचरेण, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy