SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 402 www. kobatirth.org तैत्तिरीयसंहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. २. प्र. २. स ए॒वास्मि॑न्निन्द्रि॒यं म॒न्युं मनो॑ दधाति॒ जय॑ति॒ तम् ॥ ४१ ॥ सङ्ग्राममे॒तामे॒व निर्व॑पे॒द्यो ह॒तम॑नास्स्व॒यम्पा॑ इव॒ स्यादे॒तानि॒ हि वा ए॒तस्मा॒दप॑क्रान्ता॒न्यथैष ह॒तम॑नास्स्व॒यम्पा॑प॒ इन्द्र॑मे॒वम॑न्यु॒मन्तं॒ मन॑स्वन्त॒ स्वेन॑ भाग॒धेये॒नोप॑ धाव - 1 1 न्नू । इ॒न्द्रि॒यम् । म॒न्युम् । मन॑ः । द॒धा॒ति॒ । जय॑ति । तम् ॥ ४१ ॥ सङ्ग्राममति॑सं - ग्रामम् । ' ए॒ताम् । एव । निरिति । वृ॒षे॒त् । यः । ह॒तम॑न॒ इति॑ ह॒त - म॒नाः । स्व॒यम्पा॑प॒ इति॑ स्व॒यं - पा॒ः । इ॒व॒ । स्यात् । एतानि । हि । वै । ए॒तस्मा॑त् । अप॑क्रान्ता॒ानीत्यप॑ आ॒न्ता॒ानि॒ । अथ॑ ए॒षः । ह॒तम॑ना॒ इति॑ ह॒तम॒नाः । स्व॒यम्पा॑प॒ इति॑ स्व॒यं - प॒ः । इन्द्र॑म् । ए॒व । म॒न्यु॒मन्त॒मति॑ मन्यु-मन्त॑म् । मन॑स्वन्तम् । स्वेन॑ । भा॒ग॒धेये॒नेत भा 1 I ग - धेयैन । उपेति॑ । धावति । सः । एव । अ 1 । For Private And Personal Use Only * एतामित्यादि ॥ गतम् । हतमनाः प्रतिबद्ध प्रभानः स्वयम्पापः
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy