SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 404 तैत्तिरीयसंहिता. का. २. प्र. २ जाः करोति दानकामा अस्मै प्रजा भवन्तीन्द्राय प्रदात्रे पुरोडाशमेकादशकपालं निपेद्यस्मै प्रत्तमिव सन्न प्रदीयतेन्द्रमेव प्रदातार स्वेन भागधेयेनोपं धावति स एवा__ स्मै प्र दापयतीन्द्राय सुत्राम्णे पुकामाः । प्रजा इति प्र-जाः। करोति । दानकामा इति दान-कामाः । अस्मै । प्र॒जा इति प्र-जाः । भवन्ति । 'इन्द्राय । प्रदात्र इति प्रदात्रे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । निरिति। वपेत् । यस्मै । प्रतम् । इव। सत् । न । प्रदीयेतेति प्र-दीयेत । इन्द्रम् । एव। प्रदातारमिति प्र-दातारम् । स्वेन । भागधेयेनेत भाग-धेयैन । उपेति । धावति । सः । एव । अस्मै । प्रेति । दापयति । 'इन्द्राय । सुत्राम्ण इति सु-त्राम्णे । पुरोडाशम् । एकादशकपालमित्ये "इन्द्राय प्रदात्र इत्यादि ॥ प्रकर्षेण दाता प्रदाता । प्रत्तमेव सन्न प्रदीयेत [....त यस्मै] तस्य दात्राऽप्रत्तमदत्तं प्रदापयति ॥ 'सुत्रामा सुष्टु त्राता । 'आतो मनिन्' इति मनिन्प्रत्ययः। अपरुद्धः अपरोधनमैश्वर्यभङ्गः, राष्ष्ट्रभ्रंशो वा ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy