SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भट्टभास्करभाष्योपैता. ~ ~ सोमो वै रेतोधास्तेनैव रेत आत्मन्धने त्वष्टुरहं देवय॒ज्या पशूना रूपं पुषेयमित्याह त्वष्टा वै पशूनां मिथुनाना रूपकृत्तेनैव पशूना५ रूपमात्मन्धत्ते देवानां पत्नीरनिर्गृहपतिर्यज्ञस्य मिथुनं तयोरहं देवयज्यया मिथुनेन प्र भूयासमित्याहैतस्माद्वै मिथुनात्प्र॒जाप॑तिमिथुनेन ॥ १९ ॥ प्राायत तस्मादेव यजधाः । तेन । एव । रेतः । आत्मन्न् । धत्ते । त्वष्टुंः। अहम् । देवयज्ययेति देव-य॒ज्यया । पशूनाम् । रूपम् । पुषेयम् । इति । आह । त्वष्टा । वै । पशूनाम् । मिथुनानाम् । रूपकदिति रूप-कृत् । तेन । एव । पशूनाम् । रूपम् । आत्मन् । धत्ते । देवानाम् । पत्नीः । अग्निः । गृहपतिरिति गृहपतिः । यज्ञस्य॑ । मिथुनम् । तयोः । अहम् । देवयज्ययेति देव-यज्यया । मिथुनेन । प्रेति । भूयासम् । इति । आह । एतस्मात् । वै । मिथुनात् । प्र॒जाप॑तिरिति प्रजा-पतिः । मिथुनेन । ॥१९॥ प्रेति । अजायत । तस्मात् । एव । यज For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy