SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 396 तैत्तिरीयसंहिता. [का. २. प्र. २. ह इन्द्रमेवार होमुच स्वेन भागधेयेनोपं धावति स एवैनं पाप्मनो हसो मुञ्चतीन्द्राय वैमृधार्य पुरोडाशमेकादशकपालं निर्वं पेयं मृधोभि प्रवेपैरव्राष्ट्राणि वाभि समीयुरिन्द्रमेव वैमृधडू स्वेन भाग धेयेनोपं धावति स एवास्मान्मृधः एव । अहोमुचमित्यहः-मुचम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । एनम् । पाप्मनः । अहसः । मुञ्चति । 'इन्द्राय । वैमृधार्य । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । यम् । मृधः । अभीति । प्रवेपैरन्निति प्र-वेपैरन्न् । राष्ट्राणि । वा । अभीति । समीयुरिति सं-ईयुः । इन्द्रम् । एव । वैमृधम् । स्वेन । भागधेयेनेत भाग-धेयैन । उपेति । धावति । सः। एव। अस्मा 'वैमृधायेति ॥ विविधानां संग्रामाणां जनयितृत्वेन सम्बन्धी वैमृधः । यमिति । यं संग्रामाभिमुख्येन प्रकर्षण वेपेरन् परान् कम्पयेयुः । राष्ट्राणि नानादेशवासिनो वा जना यमभिसमीयुः आभिमुख्येन संहत्योपद्रवन्ति, यं योद्धारो भूत्वा शत्रवोभिप्रवेपेरन् यं बढा. नेतुं सर्वजनपदवासिनोभिसमीयुः परिगच्छेयुः ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy