SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ७.] भभास्करभाष्योपेता. 397 ॥ ३८ ॥ अप हुन्तीन्द्राय त्रात्रे पुरोडाशमेकादशकपालं निपेढहो वा पर्रियत्तो वेन्द्रमेव त्रातार स्वेने भागधेयेनोपं धावति स एवैन त्रायत इन्द्रायााश्वमेधर्वते पुरोडा शमेकादशकपालं निर्वपेद्यं महायत् । मृधः ॥ ३८ ॥ अपेति । हन्ति । 'इन्द्राय । त्रात्रे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । बुद्धः । वा । परियन इति परि-यत्तः । वा । इन्द्रम् । एव । त्रातारम् । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति। धावति । सः । एव । एनम् । त्रायते । इन्द्राय । अर्काश्वमेधवत इत्यर्काश्वमेध-वते । पुरोडाशम् । एकादशकपालमित्येकादश-कपालम् । निरिति । वपेत् । यम् । महायज्ञ इति महा-यज्ञः। न। बद्धः निगळितः परियत्तः परितो निरुद्धः ॥ __ अर्काश्वमेधौ महाक्रतू । तहते ताभ्यामाराधनीयाय । महायज्ञः सोमयागः । उक्तं चाचार्येण-'ते देवा एतं महायज्ञमपश्यन् '* इत्यत्र । अन्त्ये तनू इति । उत्तमे विकृती । अन्तत *सं. ३.२-२, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy