SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ७.]. भभास्करभाष्योपैता. 395 दिन्द्रायेन्द्रियावत आत्मानमेवास्य तेनं करोति यदिन्द्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्येवेन्ाय ॥ ३७॥ अहोमुचे पुरोडाशमेकादशकपालं निर्वपेद्यः पा प्मना गृहीतस्स्यात्पाप्मा वा अ५आत्मानम् । एव । अस्य । तेन । करोति । यत्। इन्द्राय । अर्कवत इत्यर्क-वते । भूतः । एव । अनाद्य इत्य॑न्न-अद्ये । प्रतीति । तिष्ठति । भवति । ए॒व । इन्द्राय ॥ ३७॥ अहोमुच इत्यहःमुचे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । निरिति । वपेत् । यः । पाप्मा । गृहीतः । स्यात् । पाप्मा । वै । अ५ है। इन्द्रम्। स्य, 'धर्मश्शिरः'* इति च दर्शनात् । उच्छ्रितशिरस्को भवतीत्यर्थः । आत्मानमिति । आत्मवत्तां बलवत्तामस्य करोति । भूत इति भूतिं गत्वा अन्नाद्ये प्रतिष्ठितो भवति । भवत्येवेति । एवं भूष्णुतां प्रतापा तिशयं प्राप्नोतु [मोति ॥ 'अंहोमुचे अंहसां पापानां मोचयित्रे ॥ *त्रा, १-१-७, कि, तं-तां पापा, For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy