SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 30 www. kobatirth.org तैत्तिरीय संहिता. Acharya Shri Kailassagarsuri Gyanmandir [का. १. प्र. ७. नित्या॑ह॒ष वा अ॒ग्नेर्व॑मो॒कस्तेनै॒वैनं वि मु॑ञ्चति॒ विष्णोः॒श्योर॒हं दे॑वय॒ - ज्यया॑ य॒ज्ञेन॑ प्रति॒ष्ठां ग॑मेय॒मित्या॑ह य॒ज्ञो वै विष्णु॑र्य॒ज्ञ ए॒वान्त॒तः प्रति॑ तिष्ठति॒ सोम॑स्या॒हं दे॑वय॒ज्यया॑ सुरेतः ॥ १८ ॥ रेतों धिषीयेत्याह ए॒षः । वै । अ॒ग्नेः । वि॒मे॒क इति॑ वि-म॒कः । तेन 1 ए॒व । ए॒न॒म् । वीति॑ । मु॒ञ्च॒ति॒ । विष्णोः । शंयोरिति शं योः । अ॒हम् । देवय॒ज्ययेति देवय॒ज्या॑ । य॒ज्ञेन॑ । प्रा॒ति॒ष्ठामिति॑ प्रति — स्थाम् । ग॒मे॒य॒स् । इति॑ । आ॒हू । य॒ज्ञः । वै । विष्णुः । य॒ज्ञे । ए॒व । अ॒न्त॒तः । प्रतीति॑ । ति॒ष्ठति॒ । 'सोम॑स्य । अ॒हम् । दे॒व॒य॒ज्ययेति॑ दे॒वय॒ज्यया॑ । सुरेता इति सु - रेतः ॥ १८ ॥ रेत॑ः । धि॒षीय॒ । इति । आ॒ह॒ । सोम॑ः । वै । रेतोधा इति रेतः 1 I 1 ' Į । For Private And Personal Use Only 'शंयुवाकस्य उक्तस्यानुमन्त्रणं विष्णोरिति ॥ 'सोमस्याहमित्यादयः पत्नीसंयाजानुमन्त्रणमन्त्राः ॥ मिथुनेन प्रजायत इति । मिथुनेन प्रजावान् भवेत् । तस्मात्पूर्वोक्ताद्यज्ञस्य मिथुनाद्यजमानो मिथुनेन प्रजावान् भवति ॥ *सं. १-६-४19.
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy