SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 388 www. kobatirth.org तैत्तिरीय संहिता, लं निर्व॑पेदु॒भ॒याद॑त् ॥ ३२ ॥ प्रति॒ - गृह्य॑ संवत्स॒रो वा अ॒ग्निर्वैश्वान॒रस्यै॑वत्स॒रस्व॑दितमे॒व प्रति॑ गृह्णाति॒ नात्मनो॒ मात्रा॑माप्नोति वैश्वान॒रं द्वाद॑शकपाल॒ निर्व॑पेत्स॒निमे॒ष्यन्त्संवत्स॒रो वा अ॒ग्निर्वैश्वान॒रो य॒दा खलु Acharya Shri Kailassagarsuri Gyanmandir MOTICON 1 निरिति॑ । वेत् । उ॒भ॒याद॑त् ॥ ३२ ॥ प्र॒ति॒गृह्येति प्रति- गृह्यं । सं॒व॒त्स॒र इति॑ सं - व॒त्स॒रः । वै । अग्निः । वैश्वानरः । संवत्स॒रस्व॑दित॒मति॑ संवत्स॒रस्व॒दि॒त॒म् । ए॒व । प्रतीति॑ । गृह्णाति॒ । न । आत्मन॑ः । मत्रा॑म् आ॒प्नो॒ोति॒ । वैश्वा॒न॒रम् । द्वाद॑शकपाल॒मति॒ द्वाद॑श - क॒पाल॒म् । निरिति॑ । वपेत् । स॒निम् । एष्यन्न् । संवत्स॒र इति सं- व॒त्स॒रः । वै । अ॒ग्निः । वैश्वान॒रः । य॒दा । खलुं । वै । संव 7 1 1 [का. २. प्र. २. यद्वा-— आत्मनो मात्रामेकदेशं प्रतिगृह्णाति एकदेशस्य प्रतिग्राह्यत्वेन क्षेपः । ' छन्दसि च' इति दन्तस्य दतृभावः, वस्तुत्वेन विवक्षितत्वान्नपुंसकत्वम्, 'अन्येषामपि दृश्यते ' इति दीर्घत्वम् ॥ For Private And Personal Use Only 'सनिमेष्यन्निति || याच्ञालब्धं धनं सनिः, तदर्थमेप्यन वैश्वानरं निर्वपेदिति । यदेत्यादि । संवत्सरं जनतायां जनसमूहे दातृ पार्श्वे
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy