SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भट्टभास्करभाष्योपेता. 389 वै संवत्सरं जनायां चरत्यथ स धना? भवति यद्वैश्वानरं द्वादशकपालं निर्वपति संवत्सरसातामेव सनिमभि प्र व्यवते दानकामा अ स्मै प्र॒जा भवन्ति यो वै संवत्सत्सरमिति सं-वत्सरम् । जनतायाम् । चरति । अर्थ । सः। धनार्घ इति धन-अर्घः । भवति । यत् । वैश्वानरम् । द्वादशकपालमिति द्वादशकपालम् । निर्वपतीति निः-वति । संवत्सरसातामिति संवत्सर-साताम् । एव । सनिम् । अभि । प्रेति । व्यवते । दानकामा इति दान-कामाः। अस्मै । प्रजा इति प्र-जाः । भवन्ति । 'यः। वै । संवत्सरमिति सं-वत्सरम् ॥ ३३ ॥ प्रयुज्ये चरन् धना? भवति धनेन पूजितो महाधनो भवति । अर्घ पूजायाम्, कर्मणि घञ् , थाथादिनोत्तरपदान्तोदात्तत्वम् । संवत्सरसातां संवत्सरेण दत्तां* सनिमभिप्रच्यवते प्रगच्छति प्राप्तं चेष्टते । ततश्च सर्वाः प्रजाः अस्मै दानकामा भवन्ति ।। यो वा इत्यादि ॥ सन्यर्थ संवत्सरयागेन प्रयुज्य न विमुञ्चति *क-ख-वदतां. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy