SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु. ६.] भभास्करभाष्योपैता. 387 ANA AM नरं द्वादशकपालं निवपेदवि प्रतिगृह्य संवत्सरो वा अग्निर्वैश्वानरस्संवत्सरस्वदितामेव प्रति गृह्णाति नाव्य प्रति गृह्णात्यात्मनो वा ए॒ष मात्रामाप्नोति य उभयाद॑त्प्रतिगृह्णात्यश्चै वा पुरुषं वा वैश्वानरं द्वादशकपाकपालम् । निरिति । वपेत् । अवम् । प्रतिगृह्येति प्रति-गृह्य । संवत्सर इति सं-वत्सरः । वै। अग्निः । वैश्वानरः । संवत्सरस्वदितामिति संवत्सर-स्वदिताम् । एव । प्रतीति । गृह्णाति । न । आव्य॑म् । प्रतीति । गृह्णाति । आत्मनः। वै । एषः। मात्राम् । आप्नोति । यः । उभयादैत् । प्रतिगृह्णातीत प्रति-गृह्णाति । अश्वम् । वा। पुरुषम् । वा। "वैश्वानरम्। बादशकपालमिति द्वादश-कपालम्। प्रतिगृह्णाति योविं प्रतिगृह्णाति । संवत्सरस्वदितामिति । संवत्सरेण निर्दोषीकतामेवाविं प्रतिगृह्णाति । ततो नाव्यं प्रतिगृह्णातीति ॥ ___ आत्मन इत्यादि ॥ अश्वादिकमुभयादत् उभयोर्भागयोर्दन्तवत् । प्रतिगृह्णन् आत्मन एष मात्रां प्रतिगृह्णाति । मीयतेनयेति मात्रा । तस्या हि प्रतिग्रहे प्रतिग्राह्यत्वे क्षिप्तः स्यादात्मा । यद्वाआत्मनो मात्राल्पता आयुस्समाप्तिः, तां प्रतिगृह्णाति म्रियते इत्यर्थः । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy