SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 'तैत्तिरीयसंहिता. का. २. प्र. २. गणश एवास्मै सजातानव रुन्धेऽनूव्यमान आ सादयति विशमेवास्मा अनुवनिं करोति ॥ २९ ॥ आदित्यं चरुं निर्वं पेत्सङ्गाममुपप्रगणश इति गण-शः । एव । अस्मै । सजातानिति स-जातान् । अवेति । रुन्धे । अनूच्यमान इत्यनु-उच्यमा॑ने । एति । सादयति । विशम् । ए॒व । अस्मै । अनुवानमित्यनु-वानम् । करोत ॥ २९ ॥ प्रजाामस्संवत्सरः पुनात्येवैनै पूतस्समष्टयै तानारुतो भवत्येकान्न त्रिशच ॥ ५॥ 'आदित्यम् । चुरुम् । निरिति । वपेत् । सङ्गाममिति सं-ग्रामम् । उपप्रयास्यन्नित्युप-प्रयास्य अनुवानमिति । या वर्त्मन्यागत्यानुवा वर्त] नं करोति सानुवा । देवविशां सम्बन्धिनो मारुतस्यासादने पाश्चात्यतया मनुष्यविशोप्यनुवानो भवन्तीति ॥ इति द्वितीये द्वितीये पञ्चमोनुवाकः. 'आदित्यं चरुमित्यादि । गतम् । संग्रामजयेनास्यां प्रतितिष्ठति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy