SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भाभास्करभाष्योपेता. . 383 यास्यन्नियं वा अदितिरस्यामेव पूवे प्रति तिष्ठन्ति वैश्वानरं द्वादशकपालं निर्वं पेदायतनं गत्वा सैवत्सरो वा अग्निवैश्वानरस्संवत्सरः खलु वै देवानामायतनमे॒तस्मादा आयतनाद्देवा असुरानजयन् यद्वै श्वानरं द्वादशकपालं निर्वपति देन् । इयम् । वै। अदितिः । अस्याम् । एव । पूवै। प्रतीति । तिष्ठन्ति । वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निरिति । वपेत् । आयतनमित्या-यतनम् । गत्वा । संवत्सर इति सं-वत्सरः । वै । अग्निः। वैश्वानरः । संवत्सर इति सं-वत्सरः । खलु । वै । देवानाम् । आयतनमित्या-यतनम् । एतस्मात् । वै । आयतनादित्या-यतनात्। देवाः। असुरान् ।अजयन्न् । यत्। वैश्वानरम् । द्वादशकपालमिति द्वादश-कपालम् । निर्वपतीति निः-वति । देवानाम् । एव । आयतं आयतनमिति ॥ संग्रामायतनं गत्वा संग्रामजयार्थी तत्र यजेत । यहा-आ समन्ताद्यतनमायतनं सन्नाहगतं प्राप्य वैश्वानरं निर्वपेत् । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy