SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ५.] भभास्करभाष्योपैता. -381 वत्सरस्संवत्सरेणैवास्मै सजाता५श्वर्यावयति मारुतो भवति ॥२८॥ मरुतो वै देवानां विशो देवविशेनेवास्मै मनुष्यविशमव॑ रुन्धे सप्त कैपालो भवति सप्तर्गणा वै मरुतोसं-वत्सरः । संवत्सरेणेति सं-वत्सरेण । एव । अस्मै । सजातानिति स-जातान् । च्यावयति । मारुतः। भवति ॥ २८ ॥ मरुतः । वै । देवानाम् । विशः । देवविशेनेति देव-विशेन । एव । अस्मै । मनुष्यविशमिति मनुष्य-विशम् । अवेति । रुन्धे । सप्तकपाल इति सप्त-कपालः।भवति । सप्तर्गणा इति सप्त-गणाः । वै । मरुतः । एवमपरेण गार्हपत्यं सामर्थ्यात्क्षत्रियस्यैवम् । क्षत्रियवृत्तीनामपीच्छन्ति द्रोणादेरिव । पापवस्यसस्यति । वसीयः पापं पापवस्यसम् । राजदन्तादित्वात्परनिपातः, ईयस ईकारस्य छान्दसो लोपः, 'अनसन्तानपुंसकाच्छन्दसि' इत्यच्समासान्तः । विधृत्यै विश्लेषाय । च्यावयति प्रह्वीभूतान् करोति । देवविशेनेति । 'अच् ' इति योगविभागादच्समासान्तः । गणश इति । 'बहुगण' इति सङ्ग्यात्वात्, 'सङ्कथैकवचनाच' इति शस् । अनूच्यमान इति । सामिधनीसमूहेनूच्यमाने मारुतस्यासादनकाले प्रत्यञ्चं वैश्वानरमासादयति । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy