SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ४.] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir दु॑हे पु॒रस्ता॑च्च॒परि॑ष्टाच्च॒ रोहि॑तेन त्वा॒ऽग्निर्दे॒वतो॑ गमय॒त्वित्या॑ह॒ते वै देंवा॒श्वाः ॥ १७ ॥ यज॑मानः प्रस्त॒रो यदे॒तैः प्र॑स्त॒रं म॒हर॑ति देवाश्वैरेव यज॑मानः सुव॒र्गं लो॒कं ग॑मयति॒ वि ते॑ मुञ्चामि रश॒ना वि रश्मी 29 I I 1 च॒ । उ॒परि॑ष्टात् । च॒ । "रोहि॑तेन । त्वा॒ । अ॒ग्निः । दे॒वता॑म् । ग॒म॒य॒तु । इति॑ । आ॒ह॒ । ए॒ते । वै । दे॒वाश्वा इति देव - अश्वाः ॥ १७ ॥ यज॑मानः । प्रस्त॒र इर्त प्र - स्त॒रः । यत् । ए॒तैः । प्र॒स्त॒रमिति॑ प्र - स्त॒रम् । म॒हर॒तीति॑ प्रहर॑ति । दे॒व॒श्वैरत दे॒व—अ॒श्वैः । ए॒व । यज॑मानम् । सुव॒र्गमिति॑ सुवः - गम् । लोकम् । गमयति॒ । 'वीति॑ । ते । मुञ्चामि । रानाः । वीर्ति । र॒श्मीन् । इति । आह । "रोहितेन वेति प्रस्तरस्य प्रहीयमाणस्यानुमन्त्रणम् ॥ तत्रैते रोहितादयः देवानामप्रचादीनामश्वाः । प्रस्तीर्यत इति प्रस्तरः । 'ऋदोरप् ' । थाथादिनोत्तरपदान्तोदात्तत्वं प्राधान्यात्ताच्छब्द्यम् । यदेतैरित्यादि । एतैरनुमन्त्र्यमाणं प्रस्तरं प्रहरन्नग्निः देवाश्चैर्यजमानं स्वर्गं प्रापयति ॥ For Private And Personal Use Only "वि ते मुञ्चामीति परिधीनां विमुच्यमानानामनुमन्त्रणम् ॥ एष मन्त्रोग्निविमोको नाम ॥
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy