SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपैता. 363 उत यद्यन्धो भवति प्रैव पश्यत्यनये पुत्रवते पुरोडाशमष्टाकपालं निपेदिन्द्राय पुत्रिणे पुरोडाशमेकादशकपालं प्रजाकामोऽग्निरेवास्मै प्र॒जां प्रजनयति वृद्धामिन्द्रः प्र यच्छत्य॒ग्नये रसवतेऽजक्षीरे चरुं निर्व पेद्यः कामयत रसवान्थ्स्यामित्य॒ग्निभवति । प्रेति । एव । पश्यति । अग्नये । पुत्रवत इति पुत्र-वते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । इन्द्राय । पुत्रिणे । पुरोडाशम् । एकादशकपालमित्येकादशकपालम् । प्रजाकाम इति प्र॒जा-कामः। अग्निः। एव । अस्मै । प्रजामिति प्र-जाम् । प्रजनयतीति प्र-जनयति । वृद्धाम् । इन्द्रः । प्रेति । यच्छति । 'अग्नये । रसवत इति रस-वते । अजक्षीर इत्यज-क्षीरे । चुरुम् । निरिति । वपेत् । यः। कामयैत । रसवानिति रस-वान् । स्याम् । इति। पुत्रवान् पुत्रजननशक्तिमान् । पुत्री पुत्रवृद्धिहेतुः ॥ 'रसवान् प्रशस्तरसोत्पत्तिहेतुः । अन्नवानित्येके । अनक्षीरे For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy