SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 362 । तैत्तिरीयसंहिता. का. २. प्र. २. शुचय आयुरेवास्मिन्तेन॑ दधात्युत यदीतासुर्भवति जीवत्येवैतामेव निर्व पेचक्षुष्कामो यदनये पव॑मानाय निर्वपति प्राणमेवास्मिन्तेन॑ दधाति यनये पावकाय वाचमेवास्मिन्तेन॑ दधाति यदग्नये शु चये चक्षुरेवास्मिन्तेन॑ दधाति ॥३७ एव । अस्मिन्न् । तेन । दधाति । 'उत । यदि । इतासुरितीत-असुः । भवति । जीवति । एव । ए॒ताम् । एव । निरिति । वपेत् । चक्षुष्काम इति चक्षुः-कामः। यत् । अग्नये । पर्वमानाय । निपतीति निः-वति। प्राणमिति प्र-अनम्।एव। अस्मिन् । तेन । दधाति । यत् । अग्नये । पावकार्य । वाचम् । एव । अस्मिन्न् । तेन । दधाति । यत् । अग्नये । शुचये । चक्षुः । एव । अस्मिन् । तेन । दधाति ॥ १७ ॥ उत । यदि । अन्धः । 'एतामेवेत्यादि ॥ चक्षुष्कामस्तिमिरादिदोषनिवृत्तिकामः । यद्यप्यन्धो भवति अनेन कर्मणा प्रपश्यत्येव प्रकृष्टदर्शनवान् भवति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy