SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 - तैत्तिरीयसंहिता. [का. २. प्र. २. मेव रसवन्त स्वेन भागधेयेनोप धावति स एवैन रसवन्तं करोति ॥ १८॥ रसवानेव भवत्यजक्षीरे भवत्याग्नेयी वा एषा यदजा साक्षादेव रसमव॑ रुन्धेऽनये वसुमते पुरोडाशमष्टाकपालं निवपेद्यः कामयत वसुंमान्थ्स्यामित्य॒ग्निमेव वसुमन्त अग्निम् । एव । रसवन्तमिति रस-वन्तम् । स्वेने । भागधेयेनेति भाग-धेयैन । उपेति । धावति। सः। एव । एनम् । रसवन्तमिति रस-वन्तम् । करोति ॥ १८॥ रसवानिति रस-वान् । एव । भवति । अजक्षीर इत्य॑ज-क्षीरे । भवति । आनेयी। वै । एषा । यत् । अजा । साक्षादिति सअक्षात् । एव । रसम् । अवेति । रुन्धे । अग्नये। वसुमत इति वसु-मते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । वपेत् । यः। कामयैत । वसुमानित वसु-मान् । स्याम् । इभवतीत्यादि । गतम् । अग्नेस्स्वभूता आग्नेयी । 'सर्वत्राग्निकलिभ्याम् ' इति ढक् ॥ वसुमान् वासहेतुभिर्वरिष्ठैर्ज नैस्तद्वान् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy