SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 350 तैत्तिरीयसंहिता. का. २. प्र. २. यो वा बिभीयादेषा वा अस्य भेषज्या तनूर्यत्सुरभिमती तयैवास्मै भेषजं करोति सुरभिमते भवति पूतीगन्धस्यार्पहत्या अग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत्सङ्ग्रामे संयंत्ने भागधेयेनैवैन शमयित्वा यः। वा । बिभीयात् । एषा । वै । अस्य । भेषज्या । तनूः । यत् । सुरभिमतीति सुरभि-मती। तयां । एव । अस्मै । भेषजम् । करोति । सुरभिमत इति सुरभि-मते । भवति । पूतीगन्धस्येति पूति-गन्धस्य । अपहत्या इत्यर्प-हत्यै । 'अमयै । क्षामवत इति क्षाम-वते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम् । निरिति । वपेत् । सङ्गाम इति सं-ग्रामे । संयत्त इति सं-यत्ते । भागधेयेनेति भाग-धेयेन । एव । एनम् । शमय॒त्वा । परान् । अभि । निरिति । दिशति । कारं केचिदाहुः । पूतीगन्धादीतिः, अर्थवादे दर्शनात् । पूतीगन्धः शवगन्धः । रात्रिसत्त्रन्यायेन तन्निवृत्तिः फलम् । भेषज्या भेषने साधुः । पूतीगन्धो दुर्गन्धः ॥ क्षामवते क्षीणेन निग्राह्येण तद्वते । आत्मदत्तेन पुरोडाशेन For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy