SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपेता. 349 नये रुद्रवते पुरोडाशमष्टाकपालं निर्वपेदभचरन्नेषा वा अस्य घोरा तनूर्यद्रुद्रस्तस्मा एवैनमा वृश्चति ताजगार्तिमाईत्यनये सुरभिमते पुरोडाशमष्टाकपालं निपेद्यस्य॒ गावो वा पुरुषाः ॥ ८॥ वा प्रमीयैरन् ते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम्। निरिति । वपेत् । अभिचरन्नित्यंभि-चरन्न्। एषा। वै । अस्य । घोरा । तनूः । यत् । रुद्रः । तस्मै । एव । एनम् । एति । वृश्चति । ताजक् । आतिम् । एति । ऋच्छति । अग्नये । सुरभिमत इति सुरभि-मते । पुरोडाशम् । अष्टाकपालमित्यष्टा-कपालम्।निरितिावपेत् । यस्य । गावः। वा। पुरुषाः ॥ ८॥ वा । प्रमीयरन्निति प्र-मीयैरन्न् । शब्देन तद्धर्मो घोरत्वं लक्ष्यते । एषा खल्वस्याग्ने|रा तनूः यद्रुद्रवतोरस्वभावत्वं, तस्मै तादृशघोरमूर्तये एनमभिचर्यमाणं आवृश्चति आभिमुख्येन छिनत्ति । ततस्ताजक्तदानीमेवाति गच्छति । ' उपसर्गादति धातौ' इति वृद्धिः ॥ सुरभिमते सुरभिगन्धवते । यस्येति । यस्य सम्बन्धिनो गावो वा पुरुषा वा सातत्येन प्रमीयेरन् । यो वेति पृथगधि For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy