SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ३.] भट्टभास्करभाष्योपैता. 351 परानभि निर्दिशति यमवरेषां विध्यन्ति जीवति स यं परेषां प्रस मीयते जयति त५ सङ्गामम् ॥९॥ अभि वा एष एतानुच्यति येषां पू र्वापरा अन्वञ्चः प्रमीय॑न्ते पुरुषाहुयम् । अवरेषाम् । विध्यन्ति । जीवति । सः। यम् । परेषाम् । प्रति । सः। मीयते । जयति । तम् । सङ्गाममिति सं-ग्रामम् ॥ ९ ॥ 'अभीति । वै। एषः । एतान् । उच्यति । येषाम् । पूर्वापरा इति पूर्व-अपराः । अन्वञ्चः । प्रमीय॑न्त इति प्र-मीयन्ते । पुरुषाहुतिरिति पुरुष-आहुतिः । भागधेयेनात्मीयेन जनविषये अग्निं शमयित्वा परान् शत्रून् अग्नये अभिनिर्दिशति निग्राह्यत्वेन दर्शयति । ततश्चावरेषामात्मीयानाम्मध्ये यं विद्ध्यन्ति शत्रवः स जीवति परेषां शत्रूणां मध्ये यं विध्यन्ति स प्रमीयते म्रियते तथा च तं संग्राम जयति ।। __ 'अभि वा इति ॥ एषोग्निः एतानभ्युच्यति आभिमुख्येन समवैति । उच समवाये, देवादिकः । कान् इत्याह-येषां सम्बन्धिनः पूर्वापराः पूर्वे चापरे च ज्ञातयः अन्वञ्चः अन्वग्गतयः अविच्छेदन क्रमोल्लङ्घनेन पुनःपुनः म्रियेरन्, पुरुषाहुतेः प्रियतमत्वात् । नैषामिति । एषामात्मीयानां मध्ये आयुषः शतसंवत्स For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy