SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 848 तैत्तिरीयसंहिता. का. २, प्र. २. निर्शितायां निर्वपत् ॥ ७॥ निशिताया हि रक्षा सि प्रेरते सम्प्रर्णान्येवैनानि हन्ति परिश्रिते याजयेद्रक्षसामनन्ववचाराय रक्षोनी याज्या नुवाक्य भवतो रक्षसाः स्तुत्या अयामिति नि-शितायाम् । निरिति । वपेत् ॥ ७॥ निशितायामिति नि-शितायाम् । हि । रक्षासि । प्रेरत इति प्र-ईरते । सम्प्रेर्णानीति संप्रेर्णानि । एव । एनानि । हन्ति । परिश्रित इति परि-श्रिते । याजयेत् । रक्षसाम् ।अनन्ववचारायेत्यनंनु-अवचाराय । रक्षोनी इति रक्षः-घ्नी । याज्यानुवाक्य इति याज्या-अनुवाक्य । भवतः। रक्षसाम् । स्तुत्यै । अग्नये । रुद्रवत इति रुद्र-व'रक्षोहणं वाजिनम् ' 'वि ज्योतिषा बृहता' * इति द्वे याज्यानुवाक्ये इति । यजत्यनयेति याज्या । 'ऋहलोर्ण्यत् ', 'यजयाच' इति कुत्वाभावः । अवदानेन सहोच्यत इत्यनुवाक्या । सहार्थे नु शब्दः, पूर्ववण्ण्यत् । सृत्यै विनाशाय भवति । सरतिरेव क्तिन्नन्तः ; धात्वन्तरमिति केचित् ॥ 'रुद्रवते घोरस्वभाववते अभिचरन् । एषा वा इति । रुद्र *सं. १-२-१४16-17 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy