SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 तैत्तिरीयसंहिता. का. २. प्र. २. कपालमुरिष्टान्निपेढस्यामेव प्र-- तिष्ठायेन्द्रियं वीर्यमुपरिष्टादात्मन्धने ॥ ५ ॥ अ॒ग्नये पथिकृते पुरोडाशमष्टाकपाकादशकपालमित्येकादश-कपालम् । उपरिष्टोत्। निरिति । वपेत् । अस्याम् । एव । प्रतिष्ठायति प्रति-स्थाय । इन्द्रियम् । वीर्यम् । उपरिष्टात् । आत्मन्न् । धत्ते ॥५॥ - प्रजाकाम इन्द्राग्नी उपप्रयात्यैन्द्राग्ममेकादशकपालं निर्वीय पूषणमेवैकान्न चत्वारिशच ॥१॥ 'अग्नये । पथिकृत इति पथि-कृते । पुरोडाशम् । अष्टाकपालमित्य॒ष्टा-कपालम् । निरिति । स्थापयति । एवं क्षेत्रपत्यं नैमित्तिकमिति केचित्, प्रतिष्ठार्थमित्यन्ये । उपरिष्टादैन्द्राग्नं इन्द्रियवीर्यप्रतिष्ठास्थापनार्थमिति ।। इति द्वितीये काण्डे द्वितीयप्रपाठके प्रथमोनुवाकः ॥ 'अग्नये पथिकृत इत्यादि । दर्शपूर्णमासाभ्यामिष्टवान् दर्शपूर्णमासयाजी । 'करणे यजः' इति णिनिः । अमावास्यापौर्णमासीशब्दौ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy