SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. २.] भभास्करभाष्योपैता. 345 लं निपेद्यो दर्शपूर्णमासयाजी सनमावास्या वा पौर्णमासी वाऽतिपादयत्पृथो वा ए॒षोध्यपंथेनैति यो दर्शपूर्णमासयाजी सन्नमावास्या वा पौर्णमासी वातिपादय॑त्य॒ग्निमेव पथिकृत स्वेन भागधेयेनोपं धावति वपेत् । यः । दर्शपूर्णमासयाजीति दर्शपूर्णमास-याजी । सन्न् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमिति पौर्ण-मासीम् । वा । अतिपादयेदित्यति-पादयेत् । पथः । वै । एषः। अधीति । अथेन । एति । यः । दर्शपूर्णमासयाजीति दर्शपूर्णमास-याजी । सन्न् । अमावास्यामित्यमा-वास्याम् । वा । पौर्णमासीमित पौर्ण-मासीम् । वा । अतिपादयतीत्यति-पादयति । अग्निम् । एव । पथिकृतमिति पथि-कृतम्। स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । एनम् । अपंथात् । पन्थाम् । - - कर्मनामधेयकालवचनौ । स्वकालेननुष्ठानमतिपादनम् । पथो वा इति । पथः प्रच्युतो भूत्वा अपथमारूढः तेनैति. गच्छतीति । 'पथो For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy