SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भनु १.] भाभास्करभाष्योपेता. 343 णमेव ॥ ४ ॥ स्वेन भागधेयेनोपं धावति स एवास्मा इन्द्रियं वीर्यमनु प्र यच्छति क्षेत्रपत्यं चरुं निर्वपेजनामागत्येयं वै क्षेत्रस्य पतिर स्यामेव प्रति तिष्ठत्यैन्द्राममेकादशति । वपेत् । पूषा । वै। इन्द्रियस्य । वीर्यस्य। अनुप्रदातेत्यनु-प्रदाता । पूषणम् । एव ॥४॥ स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। एव । अस्मै । इन्द्रियम् । वीर्यम् । अनु । प्रेत । यच्छति । क्षेत्रपत्यमिति क्षेत्र-पत्यम् । चरुम् । निरिति । वपेत् । जनताम् । आगत्येत्या-गत्यं । इयम् । वै । क्षेत्रस्य । पतिः। अस्याम् । एव । प्रतीति । तिष्ठति । 'ऐन्द्रानमित्यैन्द्र-अग्नम् । ए प्रधानादनन्तरं निर्वपणमनुनिर्वपणं, अनुक्रमेण प्रदानं अनुप्रदानम् ॥ "क्षेत्रपत्यं चक्रं निर्व पेजनतामागतवतः । इयं पृथिवी क्षेत्रस्य पतिः क्षेत्रभक्तीनामधिपतित्वात् । तस्माज्जनतां गत्वा अभिमतसम्पत्त्या अनयेष्टया प्रथिव्यां प्रतिष्ठितो भवति । आर्थवादिकी प्रतिष्टा फलं, रात्रिसत्तून्यायात् ॥ . 'उपरिष्टादिति ॥ क्षेत्रपत्योत्तरकालमस्यां प्रतिष्ठितो भूत्वा इन्द्रियं वीर्य चोपरिष्टात् सर्वरिमन्नप्यागामिनि काले आत्मनि धत्ते For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy