SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 तैत्तिरीयसंहिता. का. १. प्र. ७. ष्ठति दर्शपूर्णमासयोः ॥ १५ ॥ वै दे॒वा उजितमनूदैजयन्दर्शपूर्णमासाभ्यामसुरानपानुदन्तानेरहमुजितिमनूजेषमित्याह दर्शपूर्णमा सयौवे देवतानां यजमान उर्जिति मनूजयति दर्शपूर्णमासाभ्यां भ्राप्रतीति । यज्ञेन । तिष्ठति । दर्शपूर्णमासयोरिति दर्श-पूर्णमासयोः ॥ १५॥ वै । देवाः । उजितिमित्युत्-जितिम् । अनु । उदिति । अजयन्न् । दर्शपूर्णमासाभ्यामिति दर्श-पूर्णमासाभ्याम् । असुरान् । अपति । अनुदन्त । अग्नेः । अहम् । उजितिमित्युत्-जितिम् । अनु । उदिति । जेषम् । इति । आह । दर्शपूर्णमासयोरिति दर्शपूर्णमासयोः । एव । देवानाम् । यजमानः। उजितिमित्युत्-जितिम् । अनु । उदिति । जयति । दर्शपूर्णमासाभ्यामिति दर्श-पूर्णमासा दर्शपूर्णमासयोर्वा इत्यादि ॥ दर्शपूर्णमासयोर्या उन्जितिः उच्छ्रिता जितिः दर्शपूर्णमासनिमित्ता वा । तामनु देवाः उदनयन् । लक्षणेनोः कर्मप्रवचनीयत्वं, 'तादौ च' इति गतेः प्रकतिस्वरत्वम् । दर्शपूर्णमासयोरेवेति । दशपूर्णमासयोर्या देवता For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy