SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भट्टभास्करभाष्योपेता 26 प्रजा असृजत तेनैव प्र॒जास्तूंजते नराशसस्याहं देवय॒ज्यया पशुमान्भूयासमित्याह नराशसेन वै प्रजाप॑तिः पशूनसृजत तेनैव पशून्थ्सृजतेऽनस्विटकतोहं देवय॒ज्ययायुष्मान् यज्ञेनं प्रतिष्ठां गंमेयमि त्याहायुरेवात्मन्धने प्रति यज्ञेने तिपतिः । प्रजा इति प्र-जाः। असृजत । तेन । एव । प्रजा इति प्र-जाः । सृजते । नराशसस्य । अहम् । देवयज्ययेति देव-यज्यया । पशुमानितिं पशु-मान् । भूयासम् । इति । आह । नराश सेन । वै। प्रजापतिरित प्रजा-पतिः। पशून् । असृजत । तेनं । एव । पशून् । सृजते । अग्नेः । स्विष्टकत इति स्विष्ट-कृतः। अहम् । देवयज्ययेति देव-यज्यया । आयुष्मान् । यज्ञेन । प्रतिष्ठामिति प्रति-स्थाम् । गमेयम् । इति । आह । आयुः । एव । आत्मन्न् । धत्ते । नरैश्शंसनीयो नराशंसः । द्वितीयानूयाजदेवता । छान्दसं पूर्वपदस्य दीर्घत्वम्, उत्तरपदाद्युदात्तत्वं च ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy