SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भट्टभास्करभाष्योपेता. ह॒व्यानपं नुदते वाजवतीभ्यां व्यूहूत्यत्रं वै वाजोऽनमेवाव॑ रुन्धे द्वाभ्यां प्रतिष्ठित्यै यो वै यज्ञस्य द्वौ दोहौ विद्वान यज॑त उभयतः॥१६॥ एव यज्ञं दुहे पुरस्तांचोपरिष्टाच्चैष भ्याम् । भ्रातृव्यान् । अपेति । नुदते । 'वाजवतीभ्यामिति वाज-वतीभ्याम् । वीति । ऊहति । अन्नम् । वै । वाजः । अन्नम् । एव । अवेति । रुन्धे । द्वाभ्याम् । प्रतिष्ठित्या इति प्रति-स्थित्यै। 'यः। वै। यज्ञस्य॑ । दौ । दोहौ । विद्वान्। यजते। उभयतः ॥१६॥ एव । यज्ञम् । दुहे । पुरस्तात् । च । उपरिष्टात् । च । एषः । वै । अन्यः । यज्ञअग्नयादयः तासामुन्जितिमनु यजमान उज्जयति । सूक्तवाके 'अग्नेरहम् ' * इत्युज्जितीनां वचनात् । अग्नेरहमिति चोपलक्षणं 'सोमस्याहम् ' * इत्यादीनां सर्वासामुज्जितीनाम् ॥ "वाजवतीभ्यामित्यादि ॥ ‘वाजस्य मा प्रसवेन'* इत्यादिभ्यां खुचौ व्यूहति विश्लेषयति । अध्वर्युणा क्रियमाणमनुमन्त्रयते---- द्वाभ्यां व्यूहनं प्रतिष्ठित्यै भवति । द्वाभ्यां हि पुरुषः प्रतिष्ठति । पूर्ववद्गतेः प्रकृतिस्वरत्वम् ॥ ___ यो वै यज्ञस्येत्यादि ॥ उभयतः यज्ञं दुग्धे पुरस्तादुपरिष्टाच । पूर्ववत्तलोपः । एष वा इत्यादि । एप वक्ष्यमाणो यज्ञ *सं. १-६.४4-12 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy