SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 तैत्तिरीयसंहिता. [का. १. प्र. ७. वन्ति यदेवमभिमशत्यक्षितिमेवैनद्गमयति नास्यामुष्मिन्लोकेनं क्षीयते ॥ १४ ॥ बहिषोहं देवयज्यया प्रजावान्भू यासमित्याह बहिषा वै प्र॒जाप॑तिः जीवन्ति । यत् । एवम् । अभिमुशतीत्यभि-मृशति । अक्षितिम् । एव । एनत् । गमयति । न । अस्य । अमुष्मिन् । लोके । अनम् । क्षीयते॥१४॥ अन्वाहार्येण प्र॒जाप॑तेरस ह्यमुष्मिन्लोके पञ्चदश च ॥३॥ 'बहिषः। अहम्। देवयज्ययति देव-यज्यया । प्रजावानिति प्रजा-वान् । भूयासम् । इति । आह । बराहिषो । वै । प्रजापतिरित प्रजाक्षीयतेमुष्मिन् लोकेन्नं; तस्मादनेनाभिमर्शनमक्षयत्वाय भवति । अक्षितिरक्षयः ॥ इति सप्तमे तृतीयोनुवाकः. अथानूयाजानामनुमन्त्रणमन्त्राः--बहिषोहमित्याद्याः । गताः । *सं १-६-४.1.3 For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy