SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ७.] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भास्करभाष्योपेता. त्रिरहोरात्राभ्यां खलु वै प॒र्जन्य वर्‌षति मि॒त्रावरु॑णावे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मा॑ अहोरात्राभ्यां॑ प॒र्जन्य॑ वर्‌षयत॒श्छन्द॑सां वा एष रसो यद्दशा रस॑ इव॒ खलु॒ वै वृष्टि॒श्छन्द॑सामे॒व रसैन ॥ ४३ ॥ रसं॒ वृष्टि॒मव॑ रुन्धे मैत्रावरुणीं द्विरुपामा लभेत प्र॒जाक For Private And Personal Use Only 297 I | I 1 1 1 काम॒ः । मै॒त्रम् । वै । अह॑ः । वा॒रु॒णी । रात्रैः । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः—रा॒त्राभ्या॑म् । खलुं । वै । प॒र्जन्य॑ः । व॒ष॒ति॒ । मि॒त्रावरु॑णा॒ाविति॑ मि॒त्रावरु॑णौ । ए॒व । स्वेन॑ । आ॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अस्मै । अहोरात्राभ्या॒मित्य॑हः– रा॒त्राभ्या॑म् । प॒र्जन्य॑म् । व॒र्॒षय॑त॒ः । छन्द॑साम् । वै । ए॒षः । रस॑ः । यत् । व॒शा । रस॑ः । इ॒व॒ । खल॑ । वै । वृष्टि॑िः । छन्द॑साम् । ए॒व । रसैन ॥ ४३ ॥ रस॑म् । वृष्टिम् । अवेति॑ । रु॒न्वे॒ । मैत्रावरुणीमिति मैत्रा - वरुणीम् । द्विरूपामिति द्वि- रू॒पाम् । एति॑ । लभेत् । प्र॒जाका॑म॒ इति॑ प्र॒ I I 1 1 20
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy