SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 296 www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैत्तिरीय संहिता. ह॒स्पति॑मे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धा - ति ब्रह्मवर्च॒स्यैव भ॑वति॒ छन्द॑सा॒ वा ए॒ष रसो यद॒शा रस॑ इव॒ खलुं ॥ ४२ ॥ वै ब्रह्मवर्च॒सं छन्द॑सामे॒व रमे॑न॒ रस॑ ब्रह्मवर्च॒समव॑ रुन्धे मैत्रावरुणीं द्विरुपामा ल॑भेत् वृष्टिकामो मैत्रं वा अह॑र्वारुणी रा [ का. २. प्र. १. I 1 भाग- धेर्येन । उपेति॑ धा॒व॒ति॒ । सः । ए॒व । अस्मि॒िन्न् । ब्र॒ह्मवर्च॒समिति॑ ब्रह्म - वर्च॒सम् । धाति॒ । ब्रह्मवर्चसीत ब्रह्म - वर्च॒सी । ए॒व । भ॒व॒ति॒ । छन्द॑साम् । वै । ए॒षः । रस॑ः । यत् । व॒शा । र• इ॒व॒ । खल॑ ॥ ४२ ॥ वै । ब्र॒ह्मवर्च॒समिति॑ व॒र्च॒सम् । छन्द॑साम् । ए॒व । रसैन । रस॑म् । त्र॒हा॒व॒र्च॒समिति॑ ब्रह्म-व॒र्च॒सम् । अवेति॑ रु॒न्वे॒ । मैत्रावरुणीमिति मैत्रा - वरुणीम् । द्विरूपामिति द्वि- रू॒पाम् । एति॑ । लभेत । वृष्टि॑िकाम॒ इति॒ वृष्टिं - I 1 I | For Private And Personal Use Only 1 हेतुत्वात् । गतमन्यत् । वश इति । वश इन्द्रियसंयमः । तद्धेतुत्वात्ताच्छब्द्यम् ॥
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy