SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 298 तैत्तिरीयसंहिता. [का. २. प्र... मो मैत्रं वा अहर्वारुणी रात्रिरहोरात्राभ्यां खलु वै प्र॒जाः प्रजायन्ते मित्रावरुणावेव स्वेन भागधेयेनोपं धावति तावेवास्मा अहोरात्राभ्यां जांप्र जनयतश्छन्दसां वा एष रसो यदृशा रस इव खलु वै प्रजा छन्दसामेव रसैन रसै प्रजा म ॥ ४४ ॥ रुन्धे वैश्वदेवीं बहुजा-कामः । मैत्रम् । वै । अहः । वारुणी । रात्रिः। अहोरात्राभ्यामित्यहः-रात्राभ्याम् । खलु। वै। प्रजा इति प्र-जाः। प्रेति । जायन्ते । मित्रावरुणाविति मित्रा-वरुणौ । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । तौ । एव । अस्मै अहोरात्राभ्यामित्यह:-रात्राभ्याम् । प्रजामिति प्र-जाम् । प्रेति । जनयतः । छन्दसाम् । वै। एषः। रसः । यत् । क्शा । रसः। इव । खलु । वै । जति प्र-जा । छन्दसाम् । एव । रसैन । रसम् । प्रजामिति प्र-जाम् । अवेति ॥४४॥ रुन्धे । वैश्वदेवीमिति वैश्व-देवीम्। बहुरूपामिति बहु-रूपाम् । एति । लभेत । अन्न hoan For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy