SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ७.] www. kobatirth.org भभास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir 295 गृह्णादस्त्वे॒वाऽयं भोगा॒येति॒ स उ॑क्षव॒शस्सम॑भव॒द्यल्लोहि॑तं पु॒राप॑त॒त्तहृद्र उपऽगृह्णात्सा रौद्री रोहिणी व॒शाऽभ॑व॒ह्वार्‌हस्प॒त्याँ शितिपुष्ठामा लभेत ब्रह्मवर्चसका॑मो॒ बृ' । इति॑ । सः । उ॒क्षव॒श इत्यु॑क्ष - व॒शः । `। अ॒भ॒व॒त् । यत् । लोहि॑तम् । प॒राप॑त॒दिति॑ तत् । तत् । रु॒द्रः । उपेति । अगृह्णात् । सा । रौद्री । रोहि॑णी । वृशा । अभवत् । 'बारह॒स्प॒त्याम् । शि॒ति॒ष्पृ॒ष्ठामि शिति - पृष्ठाम् । एति॑ । लभेत । ब्र॒ह्मवर्च॒सका॑म॒ इति॑ ब्रह्मवर्च॒सकाम॒ः । बृह॒स्पति॑म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ T 2 For Private And Personal Use Only पल एवं ग्रहणमुपग्रहणम् । निर्गत्य भूमौ प्रविष्टस्य नरग्रहणमभिग्रहणम् । अस्त्वेवेति । अयं मम भोगायैवास्तु वृधा भूमौ सङ्क्रान्तो मा भूदिति । उक्षवश इति । उक्षा चासौ वश - श्वेत्युक्षवशः । यथेष्टचारी वशः । मोघरेता इत्यन्ये । प्रजननाशक्त* इत्यन्ये । या गर्भं ध्वंसयन्ती । स्वैरं चरति सा वशा । रोहिणी लोहितवर्णा । ' वर्णादनुदात्तात् ' इति ङीप् ॥ 'अथ शितिष्टष्ठादीनां विधानं बार्हस्पत्यामिति ॥ गायत्र्या स्सर्वछन्दोयोनित्वात् छन्दसामित्युक्तम् । रस इवेति । आस्वादन - *क- प्रजननागर्भ. +क- शब्द ध्वंसयन्ती - शबडवंसयन्ती.
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy