SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 294 तैत्तिरीयसंहिता. [का. २. प्र. १. ऽगृह्णात्सा शितिपृष्ठा वशाऽभवद्यो द्वितीयः परोऽपतत्तं मित्रावरुणावुपाऽगृह्णीता सा द्विरूपा वशाऽभववस्तृतीयः पराऽपतत्तं विश्वे देवा उागृह्णन्थ्सा बहुरूपा वशाऽभवद्यश्चतुर्थः परापतत्स पथिवीं प्राऽवि शनं बृहस्पतिरभि ॥ ११ ॥ असा। शितिपृष्ठेति शिति-पृष्ठा । वशा। अभवत् । यः। द्वितीयः । परापतदिति परा-अर्पतत् । तम्। मित्रावरुणाविति मित्रा-वरुणौ । उपेति । अगढीताम् । सा । द्विरूपेति द्वि-रूपा । वशा । अभवत् । यः। तृतीयः। परापतदिति परा-अपतत् । तम् । विश्व । देवाः । उपेति । अगृह्णन् । सा । बहुरूपति बहु-रूपा । दशा । अभवत् । यः । चतुथः । पुरापतदिति परा-अपतत् । सः । पृथिवीम् । प्रेति । अविशत् । तम् । बृहस्पतिः। अभीति ॥४१॥ अगृह्णात् । अस्तु । एव । अयम् । पिढे, 'उदात्तवता तिङा' इति समासः । द्विरूपा शुक्लकृष्णा वेष्णैवे]ति केचित् । निरुदकादित्वादुत्तरपदान्तोदात्तत्वम् । बहु. रूपा । 'बहोर्नञ्चत् ' इत्युत्तरपदान्तोदात्तत्वम् । अभ्यगृह्णादिति । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy