SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ७.] www. kobatirth.org भास्करभाष्योपेताः Acharya Shri Kailassagarsuri Gyanmandir 293 मा॑न्मुञ्चति तूप॒रो भ॑वति प्राजापत्यो ह्ये॑ष दे॒वत॑या॒ समृ॑द्ध्यै ॥ ४० ॥ व॒ष॒ङ्कारो वै गा॑यत्रि॒यै शिरो॑ ऽच्छिन॒त्तस्यै॒ रस॒ः परा॑ऽपत॒त्तं॑ बृह॒स्पति॒रुपा॑प्र॒जाप॒त्य इति॑ प्राजा - प॒त्यः । हि । ए॒षः । दे॒वत॑ - या । समृ॑द्ध्या इति॒ सं - ऋद्ध्यै ॥ ४० ॥ अ॒स्मा॒ इन्द्र॑मे॒वैष स॑जा॒ता विश्वा॑ने॒व दे॒वा - न्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ प्राजाप॒त्यो हि त्रीणि॑ च ॥ ६ ॥ । य॒त्रि॒यै । 'वृषद्वार इति वषट् - कारः । वै शिर॑ः । अ॒च्छ॒न॒त् । तस्यै । रस॑ः । परेति॑ । अ॒ 1 1 1 त॒त् । तम् । बृह॒स्पत॑ः । उपेति॑ । I अ॒गृ॒मा॒त् । For Private And Personal Use Only स्वामादिति रोगनाम । यद्वा वामं मन्त्रेण परलोक आह्नानं मरणमेव ॥ इति द्वितीये प्रयने नुवाकः ॥ ' वषट्कार इत्यादि ॥ रसः शरीरस्थं जलम् । शितिष्टष्टादिवशान्तानामुत्पत्तिरुच्यते । शितिष्टष्टा । उक्तमुत्तरपदप्रकृतिस्वरत्वम् * । यो द्वितीयः परापतदिति । ' यद्वृत्तान्नित्यम्' इति निघाते प्रति**. 9-6-31.
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy