SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 290 www. kobatirth.org तैत्तिरीयसंहिता. धेये॒नोप॑ धावति॒ स ए॒वास्मै॑ स॒नं प्र सु॑वति॒ दान॑कामा अस्मै प्र॒जा भ॑वन्त्युपध्व॒स्तो भ॑वति सावि॒त्रो ह्ये॑षः ॥ ३८ ॥ दे॒वत॑या॒ समृ॑द्ध्यै वैश्वदे॒वं ब॑हु॒रूपमा ल॑मे॒ताऽन्न॑कामो वैश्वदे॒वं वा अन्नं॒ विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त एवास्मा Acharya Shri Kailassagarsuri Gyanmandir I 6 ए॒व । अ॒स्मै॒ । स॒निम् । प्रेति॑ । सुव॒ति॒ । दान॑कामा॒ इति॒ दान॑ आ॒मा॒ः । अ॒स्मै॒ । प्र॒जा इति प्रजाः । भवन्ति । उपध्वस्त इत्यु॑प - ध्वस्तः । भ॒व॒ति॒ । सावित्रः । हि । एषः ॥ ३८ ॥ दे॒वत॑या । समृ॑धा॒ इति॒ सं ऋद्ध्यै । वैश्व॒दे॒वमि॑ति॑ वैश्व–दे॒वम् । ब॒हु॒रू॒पति॑ ब॒हु-रू॒पम् । एति॑ । ल॒भे । अन्नकाम॒ इत्यन्त्र॑ म॒ः । वैश्वदे॒वमति॑ वैश्व - दे॒वम् । वै । अन्नम् । विश्वा॑ । ए॒व । दे॒वान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न॑म् । प्रेति॑ । य॒च्छ॒न्ति॒ । I I 1 , [का. २. प्र. १. " " बहुरूपः नानारूपः । बहोर्नञ्वत्' इति नञ्वद्भावः, " नञ्सुभ्याम् ' इत्युत्तरपदान्तोदात्तत्वम् ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy