SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ६. ] www. kobatirth.org भास्करभाष्योपेता. Acharya Shri Kailassagarsuri Gyanmandir अन्नं॒ प्र य॑च्छन्त्यन्ना॒ाद ए॒व भ॑वति बहुरूपो भ॑वति बहुरूप न समृद्ध्यै वैश्वदे॒वं बहुरूपमा ल॑भेत॒ ग्राम॑कामो वैश्वदे॒वा वै स॑जा॒ता विश्वा॑ने॒व दे॒वान्थ्स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मै॑ ॥ ३९ ॥ सजातान्प्र य॑च्छन्ति ग्राम्ये॑व भ॑वति बहुरू॒पो भ॑वति बहुदेव॒त्यो॑३ ह्ये॑ष समृद्ध्यै For Private And Personal Use Only 291 1 अ॒न्ना॒ाद इत्य॑न्न – अ॒दः । ए॒व । भवति । ब॒हुरूप इति॑ ब॒हु - रूपः । भ॒व॒ति॒ । ब॒हुरूपमिति॑ बहु- रूपम् । हि । अन्न॑म् । समृ॑द्ध्या इति॒ सं - क्रुद्ध्यै । 'वैश्व॒दे॒वमति॑ वैश्व - दे॒वम् । ब॒हुहूपमिर्ति बहु-रुप । एति॑ । उ॒भे । ग्राम॑काम॒ इति॒ ग्राम॑-कास॒ः । दे॒श्वदे॒वा इति॑ वैश्व - दे॒वाः । वै । सजाता इति स - जाताः । विश्वान् । ए॒व । दे॒वान् । स्वेन॑ भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । एव । अ॒स्मै ॥ ३९ ॥ सुजातानिति स - जातान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ग्रामी । एव । भवति । बहुरूप । 1 T 1 इति॑ बहु - रू॒पः । भव॑ति॒ । ब॒हुवे॒व॒त्य॑ इति॑ बहु - दे॒व॒
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy