SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ६.] भटभास्करभाष्योपेता. 289 तेन्द्रियकाम इन्द्रमेव ॥ ३७ ॥ स्वेन भागधेयेनोपं धावति स एवास्मिन्निन्द्रियं दधातीन्द्रियाव्यैव भवत्यरुणो भ्रूमान्भवत्येतद्वा इन्द्रस्य रूप समृद्ध्यै सावित्रमुपध्वस्तमा लभेत सनिकामस्सविता वै प्रेसवा नामीशे सवितार व स्वेन भागयाम इतीन्द्रिय-कामः । इन्द्रम् । एव ॥३७॥ स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः । एव । अस्मिन्न् । इन्द्रियम् । धाति। इन्द्रियावी । एव । भवति । अरुणः । भूमानित भ्रू-मान् । भवति । एतत् । वै । इन्द्रस्य । रूपम् । समृद्धया इति सं-ऋद्धयै । सावित्रम् । उपध्वस्तमित्युप-ध्वस्तम् । एति । लभेत । सनिकाम इति सनि-कामः । सविता । वै। प्रप्तवानामिति प्र- सवानाम् । ईशे । सवितारम् । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेति । धावति । सः। 'उपध्वस्तः विभिन्नवर्णः बहुबिन्दुचितशरीरः । सनिकाम इति । याच्या लब्धं धनं सनिः । प्रसुवति अनुजा नाति ॥ 2N For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy