SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 288 तैत्तिरीयसंहिता, का. २. प्र. १. स एवास्मै ॥ ३६ ॥ अन्नं प्रयच्छत्यनाद एव भवति श्यामो भवत्येतहा अनस्य रूप५ समृद्धयै मारुतं पृश्निमा लभेताऽनकामोऽनं वै मरुतो मरुत एव स्वेन भागधेयेनोप धावत त एवास्मा अन्नं प्रयच्छन्त्यनाद एव भवति पृश्निवत्येतद्वा अनस्य रूप समृदया ऐन्द्रमरुणमा लभेअन्नम् । प्रेति । यच्छति । अन्नाद इत्यन-अदः। एव । भवति । श्यामः । भवति । एतत् । वै। अनस्य । रूपम् । समृद्धया इति सं-ऋद्रयै । मारुतम् । पृश्निम् । एति । लभेत । अन्नकाम इत्य -कामः। अन्नम्। वै। मरुतः।मरुतः। एव।स्वेन। भागधेयेनेति भाग-धेयैन । उपेति । धावति । ते। एव । अस्मै । अन्नम् । प्रेति । यच्छन्ति । अन्नाद इत्यन्न-अदः । एव । भवति । पृश्निः । भवति। एतत् । वै । अन्नस्य । रूपम् । समृद्धया इति संऋद्धथै । 'ऐन्द्रम् । अरुणम्। एति । लभेत । इन्द्रि"अन्नं वा इत्यादि ॥ तहेतुत्वा ताच्छब्धम् ।। 'अरुण इत्यादि ॥ भ्रूमान् महाभ्रः ।। For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy