SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 तैत्तिरीयसंहिता. का. २. प्र. १. M स्मै पशून्प्र यच्छति पशुमानेव भवत्युनतः॥ २९ ॥ भवति साहस्री वा एषा लक्ष्मी यदुन्नतो लक्ष्मियव पशूनव॑ रुन्धे यदा सहस्र पशूप्राप्नुयादर्थ वैष्णवं वामनमा लभे तैतस्मिन्वैतत्स॒हस्रमध्य॑तिष्ठत्तस्मापशुमानित पशु-मान् । एव । भवति । उन्नत इत्युत्-नतः ॥२९॥भवति । साहस्री। वै। एषा। लक्ष्मी । यत् । उन्नत इत्युत्-नतः । लक्ष्मियो । एव । पशून् । अवेति । रुन्धे । यदा । सहस्रम् । पशून् । प्राप्नुयादिति प्र-आप्नुयात् । अर्थ । वैष्णवम् । वामनम् । एति । लभेत । एतस्मिन्न् । वै। तत् । सहस्रम् । अधीति । अतिष्ठत् । तस्मात् । एषः। वामनः । समीषित इति सं-ईषितः । प तहानुच्यते, मत्वर्थीयो लुप्यते । यत्र गृहीतपेसवः [....हीतपशोः] ककुदाख्य उन्नतोऽभवत् ।। "साहस्त्रीति ॥ सहस्त्रस्य निमित्तभूता । 'शतमानविंशतिक' इत्यण् । लक्ष्मी लक्षणम् । 'सुपां सुलुक्' इति सोलुक् । यदेत्यादि । गतम् । समीषितस्सम्यगीषितः । अहोरात्राण्येवेति । For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy