SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अनु. ५. ] www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भट्ट भास्करभाष्योपैता दे॒ष व॑म॒नस्समषितः प॒शु॒भ्य॑ ए॒व प्रजा॑तेभ्यः प्रति॒ष्ठां द॑धाति॒ कौर्‌हति स॒हस्र॑ प॒शून्प्राप्तुमित्या॑हु॒रहोरा॒त्रा सम्पाद्या लभेत ण्ये॒व स॒हस्र प॒शवः॑ः ॥ ३० ॥ वा अ॑होरा॒त्राणि॑ प॒शूने॒व प्रजा॑तान्प्रति॒ष्ठां ग॑मय॒त्यो - ष॑धीभ्यो वे॒हत॒मा ल॑भेत प्र॒जा - 279 । । शुभ्य॒ इति॑ प॒शुभ्य॒ः । ए॒व । प्रजा॑तेभ्य॒ इति॒ प्र - जातेभ्य॒ः । प्रति॒ष्ठामिति॑ प्रति - स्थाम् । धा॒ति॒ । कः । अ॒र्हति॒ । स॒हस्र॑म् । प॒शून् । प्राप्तुमिति॒ि प्र - आ॒प्तु॒म् । इति॑ । आ॒हुः । अ॒होरा॒त्राणीत्य॑हः - रा॒त्रा - नि॑ । ए॒व । स॒हस्र॑म् । स॒म्पाद्येति॑सं पाद्ये । एति॑ । ल॒भेत॒ । प॒शवः॑ ॥ ३० ॥ वै । अ॒होरा॒त्राणीत्य॑हःT रा॒त्राणि॑ । प॒शून् । ए॒व । प्रजा॑ता॒निति॒ प्र जा॒ता॒न् । प्रति॒ष्ठामिति॑ प्रति-स्थाम् । ग॒मय॒ति॒ । 'ओष॑धीभ्यु I For Private And Personal Use Only - अहोरात्राणां च पशूनां सहस्त्रत्वात् प्रजाताः पशवः प्रतिष्ठिता भवन्ति । 'हेमन्तशिशिरावहोरात्रे च' इति पूर्ववलिङ्गता । पशुबन्धान्तरमिदम् । पशूनां सहस्त्रं प्राप्याहोरात्राणां सहस्रं स्थित्वा - वैष्णवं वामनमालभेत || " ओषधीभ्य इत्यादि ॥ ' ओषधेश्य ' इति दीर्घत्वम् । वेहत्
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy