SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपेता. 273 NNN त्रस्य भोगानप्यदहदैन्द्रेणेन्द्रियमात्मन्नधत्त यः पाप्मना गृहीतस्स्याथ्स आग्नेयं कृष्णीवमा लभतेन्द्रमृषभमग्निरेवास्यस्वेन भागधेयेनोपंसृतः॥ पाप्मानमपि दहत्येन्द्रेणेन्द्रियमात्म न्धत्ते मुच्यते पाप्मनो भवत्येव यागृहीतः । स्यात् । सः। आग्नेयम् । कृष्ण ग्रीवमिति कृष्ण-ग्रीवम् । एति । लभेत । ऐन्द्रम् । ऋषभम् । अग्निः । एव । अस्य । स्वेनं । भागधेयेनेति भाग-धेयैन । उपसृत इत्युप-सृतः॥२६॥ पाप्मानम् । अपीति । दहति । ऐन्द्रेण । इन्द्रियम्। आत्मन्न् । धत्ते । मुच्यते । पाप्मनः । भवति । एव । द्यावापृथिव्यामिति द्यावा-पृथिव्याम् । धेलोकप्रसिद्धात्, न तु प्रकृतात्, अत एवान्वादेशाभावान्निघाताभावः । 'उडिदम्' इति विभक्तेरुदात्तत्वम् । अथैवं जानन्निन्द्रः स्वयं तावदाग्नेयं कृष्णग्रीवमालभत ऐन्द्रमृषभम् । एथक् स्वेन भागधेयेनोपसृतोग्निरस्येन्द्रस्य बाधकान् वृत्रभोगान् षोडशधा स्थितानप्यदहत् यथाकाममदहत् । यद्वा-पोडशधा स्थितान्सर्वानप्यदहत् । ऐन्द्रेणात्मनीन्द्रियमधत्तेन्द्रः [गतमन्यत् ] ।। 'द्यावाष्टथिव्यामिति ॥ ' द्यावापृथिवीशुनासीर ' इति यत् । ज्योगपरुद्धः दीर्घकालं दुर्गतः । राष्ट्रान्निर्वासित इत्येके । द्यावा 2r For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy