SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 272 तैत्तिरीयसंहिता. [का. २. प्र. १. वृत्रस्य शीर्षतो गाव उौयन्ता वैदेद्योभवन्ताामृषभो जघनेनदैतमिन्द्रः ॥ २५ ॥ अचायथ्सौमन्यत यो वा इममालभैत मुच्यतास्मात्पाप्मन इति स आग्नेयं कृष्णग्रीवमालभतेन्द्रमृषभं तस्याग्निरेव स्वेन भागधेयेनोप॑सृतष्षोडशधा वृऋषभः। जघनै । अनु । उदिति । ऐत् । तम्। इन्द्रः। ॥२५॥ अचायत्। सः।अमन्यत । यः। वै। इमम्। आलभेतेत्या-लभैत।मुच्यत। अस्मात् । पाप्मनः। इति । सः । आग्नेयम् । कृष्णग्रीवमिति कृष्णग्रीवम् । एति । अलभत । ऐन्द्रम् । ऋषभम्। तस्या अग्निः । एव । स्वेन। भागधेयेनेति भाग-धेयैन । उपसृत इत्युपं -सृतः । षोडशधेति षोडश-धा। वृत्रस्य । भोगान् । अपीति । अदहत् । ऐन्द्रेण । इन्द्रियम् । आत्मन्न् । अधत्त । यः । पाप्मना । दाहुः-विदेहा एव वैदेह्यः अशरीरा गावोभवन् । 'उदात्तस्वरितयोः' इति विभक्तिस्वयते । अथ तासां गवां जघने पश्चात् ऋषभोनूदैत् अनूदतः, तमिन्द्रश्श्रुतवान् । अस्मादिति । सर्व For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy