SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 तैत्तिरीयसंहिता. [का. २. प्र... वापृथिव्यां धेनुमा लभेत ज्योगपरुद्वोनयोर्हि वा एषोप्रतिष्ठितोऽधैष ज्योगपरुद्धो द्यावापृथिवी एव स्वेने भागधेयेनोपं धावति ते एवैन प्रतिष्ठां गमयतः प्रत्येव तिष्ठति प र्यारिणी भवति पर्यारीव य॑तस्य नुम् । एति । लभेत । ज्योगपरुद्ध इति ज्योक्अपरुद्धः । अनयोः । हि । वै । एषः। अप्रतिष्ठित इत्यप्रति-स्थितः । अर्थ । एषः। ज्योक् । अबरुद्ध इत्यर्प-रुहः । द्यावापृथिवी इति द्यावा-पृथिवी । एव । स्वेन । भागधेयेनेति भाग-धेयैन । उपेत । धावति । ते इति । एव । एनम् । प्रतिष्ठामिति प्रति-स्थाम् । गमयतः । प्रतीति । एव । तिष्ठति । पर्यारिणी । भवति । पर्यारि । इव । हि । एतस्य। राष्ट्रम् । यः । ज्योगपरुद्ध इति ज्योक्-अपरुद्धः। पृथिव्योरप्रतिष्ठितत्वादेष ज्योगपरुद्धो भवति । पर्यारिणी प्रसवकालमतीत्य कृतप्रसवा । केचिदाहुः-प्रजननकालमतीत्य प्रजायतः [....तीत्य या प्रजातेति । ] ज्योगपरुद्धस्य हि राष्ट्रं परि भवति दीर्घकालातिक्रमेण प्राप्तत्वात् । तस्मात्सदृशयोगस्समृद्ध्यै भवति ॥ For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy