SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनु. ४.] भभास्करभाष्योपेता. 271 ॥ २४ ॥ वशामा लभेतेन्द्रमुक्षाणं वरुणेनैव भ्रातृव्यं ग्राहयित्वा विप्णुंना यज्ञेन प्रणुदत ऐन्द्रेणैवास्यन्द्रियं वृक्त भवत्यात्मना परांस्य भ्रातृव्यो भवतीन्द्रो वृत्रमहन्तं वृ त्रो हुतष्पोडशनि गैरसिनात्तस्य ष्णा-वरुणीम् ॥ २४ ॥ वशाम् । एति । लभेत। ऐन्द्रम् । उक्षाणम्। वरुणेन। एव। भ्रातृव्यम् । ग्राहयित्वा । विष्णुना । यज्ञेन । प्रेति । नुदते । ऐन्द्रेथे । एव । अस्य । इन्द्रियम् । वृक्ते । भवति । आत्मना । परेति । अस्य । भ्रातृव्यः । भवति । 'इन्द्रः। वृत्रम् । अहुन् । तम् । वृत्रः । हुतः । षोड़शभिरिति पोडश-भिः । भोगैः । असिनात् । तस्य । वृत्रस्य । शीर् पतः । गावः । उदिति । आयन् । ताः । वैदेह्यः । अभवन् । तासाम् । निरमिमीत निर्माय दत्तवान् । उक्षा च वशा चोक्षवशौ, व्यत्ययेन पूर्ववल्लिङ्गता । उक्षा सेक्ता वशा वन्ध्या । ते इत्यादि । गतम् ॥ इन्द्रो वृत्रमहन्नित्यादि ॥ षोडशभिर्भो गैः शरीरदेशैः इन्द्रमसिनात् अवघ्नात् । पिञ् बन्धने । वैदेह्यो गोविशेषाः । केचि For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy