SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 224 www. kobatirth.org तैत्तिरीयसंहिता. मै मित्रावरुणा हवे॒मा । अ॒ग्निं वः॑ पू॒र्व्यं ति॒रा दे॒वमी॑ते॒ वसू॑नाम् । स॒प॒र्यन्त॑ः पुरुप्रि॒यं मि॒त्रं न क्षेत्र॒साध॑सम् । म॒क्षू दे॒वव॑तो॒ रथ॑ः ॥ ४० ॥ 1 *घ. Acharya Shri Kailassagarsuri Gyanmandir 10 ण॒ हवा॑ । इ॒मा । "अ॒ग्निम् | वः । पूर्व्यम् । गरा । दे॒वम् | ईडे | वसू॑नाम् । स॒प॒र्यन्त॑ः । पुरुप्रि॒यमिति॑ पुरु - प्रि॒यम् । मि॒त्रम् । न । क्षेत्र॒साध॑स॒मिति॑ क्षेत्र - साध॑सम् । "म॒क्षु । दे॒वव॑त॒ इति॑ दे॒व - 11 [का. १. प्र. ८. - 10 अत्र मैत्रावरुणसोमा रौद्रयोर्मव्ये कर्मान्तरं न श्रूयते, तेन लिङ्गकमाभ्यां याज्यार्थतायामसत्यां सोमारौद्रादिषु सामिधेन्यादिषु इतः परं काचिदृचो विनियुज्यन्ते ; यथासम्भवं । द्रष्टव्याः तत्र - अव इत्यनुष्टुप् ॥ हे ऋत्विग्यजमानाः वः युष्मदर्थं अग्निं पूर्व्यं पूर्वैः कृतं पूर्वैराराधितं ते यौ [तया] च* गिरा स्तुत्या देवमीडे याचे । यद्वा — गिरा स्तोत्रेण स्तौमि । वसूनाम् । चतुर्थ्यर्थे षष्ठी । वस्वर्थं सपर्यन्तः पूजयन्तः । सपर पूजायाम्, कण्ड्वादिः । पूजार्थमेकस्मिन् बहुवचनं तदा ईडे इति व्यत्यये - नैकवचनम् । यद्वा - हे सपर्यन्तः । व्यत्ययेनामन्त्रिताद्युदात्तत्वम्, रभावः औणादिको वा, वसन्तादिवत् झ । सपर्यन्तोहमीडे । अग्निर्विशेष्यते—- पुरुप्रियं बहूनां प्रियं मित्रं न मित्रमिव क्षेत्रस्य साधयितारम् ॥ "तत्र चतस्रः पङ्कयः पञ्चपादाः । 'देवानां य इन्मनः ' ... राराधितं यौ च. For Private And Personal Use Only
SR No.020805
Book TitleTaittiriya Samhita Part 03
Original Sutra AuthorN/A
AuthorA Mahadev Shastri, K Rangacharya
PublisherGovernment of Mysore
Publication Year1895
Total Pages481
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy